Original

दिवि क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम् ।गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ ३२ ॥

Segmented

दिवि क्षिप्ताम् इव उल्काम् ताम् शक्तिम् क्षिप्ताम् असंगताम् गृहीत्वा हरि-शार्दूलः बभञ्ज च ननाद च

Analysis

Word Lemma Parse
दिवि दिव् pos=n,g=m,c=7,n=s
क्षिप्ताम् क्षिप् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
उल्काम् उल्का pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
क्षिप्ताम् क्षिप् pos=va,g=f,c=2,n=s,f=part
असंगताम् असंगत pos=a,g=f,c=2,n=s
गृहीत्वा ग्रह् pos=vi
हरि हरि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i