Original

हनूमांस्तु समुत्पत्य हयांस्त्रिशिरसस्तदा ।विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ॥ ३० ॥

Segmented

हनुमन्त् तु समुत्पत्य हयान् त्रिशिरस् तदा विददार नखैः क्रुद्धो गज-इन्द्रम् मृगराड् इव

Analysis

Word Lemma Parse
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
तु तु pos=i
समुत्पत्य समुत्पत् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=6,n=s
तदा तदा pos=i
विददार विदृ pos=v,p=3,n=s,l=lit
नखैः नख pos=n,g=m,c=3,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गज गज pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
मृगराड् मृगराज् pos=n,g=m,c=1,n=s
इव इव pos=i