Original

पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे ।हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः ॥ २९ ॥

Segmented

पितृव्यम् निहतम् दृष्ट्वा त्रिशिरस् चापम् आददे हनूमन्तम् च संक्रुद्धो विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
पितृव्यम् पितृव्य pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
चापम् चाप pos=n,g=m,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p