Original

ततः स शैलाभिनिपातभग्नो महोदरस्तेन सह द्विपेन ।विपोथितो भूमितले गतासुः पपात वर्जाभिहतो यथाद्रिः ॥ २८ ॥

Segmented

ततः स शैल-अभिनिपात-भग्नः महोदरः तेन सह द्विपेन

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
शैल शैल pos=n,comp=y
अभिनिपात अभिनिपात pos=n,comp=y
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part
महोदरः महोदर pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
सह सह pos=i
द्विपेन द्विप pos=n,g=m,c=3,n=s