Original

ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षषण्डम् ।ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥ २७ ॥

Segmented

ततस् तु नीलः प्रतिलभ्य संज्ञाम् शैलम् समुत्पाट्य स वृक्ष-षण्डम् ततः समुत्पत्य भृश-उग्र-वेगः महोदरम् तेन जघान मूर्ध्नि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
नीलः नील pos=n,g=m,c=1,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
समुत्पाट्य समुत्पाटय् pos=vi
pos=i
वृक्ष वृक्ष pos=n,comp=y
षण्डम् षण्ड pos=n,g=m,c=2,n=s
ततः ततस् pos=i
समुत्पत्य समुत्पत् pos=vi
भृश भृश pos=a,comp=y
उग्र उग्र pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
महोदरम् महोदर pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
जघान हन् pos=v,p=3,n=s,l=lit
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s