Original

स तैः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः ।नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥ २६ ॥

Segmented

स तैः शर-ओघैः अभिवर्ष्यमाणो विभिद्-गात्रः कपि-सैन्य-पालः नीलो बभूव अथ विसृष्ट-गात्रः विष्टम्भितः तेन महा-बलेन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
अभिवर्ष्यमाणो अभिवर्षय् pos=va,g=m,c=1,n=s,f=part
विभिद् विभिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
पालः पाल pos=n,g=m,c=1,n=s
नीलो नील pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अथ अथ pos=i
विसृष्ट विसृज् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
विष्टम्भितः विष्टम्भय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलेन बल pos=n,g=m,c=3,n=s