Original

तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ ।क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥ २५ ॥

Segmented

तस्मिन् हते राक्षस-योध-मुख्ये महा-बले संयति देवशत्रौ क्रुद्धः त्रिमूर्धा निशित-अग्रम् उग्रम् ववर्ष नील-उरसि बाण-वर्षम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राक्षस राक्षस pos=n,comp=y
योध योध pos=n,comp=y
मुख्ये मुख्य pos=a,g=m,c=7,n=s
महा महत् pos=a,comp=y
बले बल pos=n,g=m,c=7,n=s
संयति संयत् pos=n,g=f,c=7,n=s
देवशत्रौ देवशत्रु pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
त्रिमूर्धा त्रिमूर्धन् pos=n,g=m,c=1,n=s
निशित निशा pos=va,comp=y,f=part
अग्रम् अग्र pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
नील नील pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
बाण बाण pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s