Original

स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः ।देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ॥ २४ ॥

Segmented

स मुष्टि-निष्पिः-विकीर्ण-मूर्धा निर्वम्-दन्त-अक्षि-विलम्बिन्-जिह्वः देवान्तको राक्षस-राज-सूनुः गतासुः उर्व्याम् सहसा पपात

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुष्टि मुष्टि pos=n,comp=y
निष्पिः निष्पिष् pos=va,comp=y,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
निर्वम् निर्वम् pos=va,comp=y,f=part
दन्त दन्त pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
विलम्बिन् विलम्बिन् pos=a,comp=y
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
देवान्तको देवान्तक pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
राज राजन् pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
गतासुः गतासु pos=a,g=m,c=1,n=s
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit