Original

तमापतन्तमुत्पत्य हनूमान्मारुतात्मजः ।आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना ॥ २३ ॥

Segmented

तम् आपतन्तम् उत्पत्य हनुमन्त् मारुतात्मजः आजघान तदा मूर्ध्नि वज्र-वेगेन मुष्टिना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
उत्पत्य उत्पत् pos=vi
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
वज्र वज्र pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s