Original

ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा ।परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ २२ ॥

Segmented

ततो जृम्भितम् आलोक्य हर्षाद् देवान्तकः तदा परिघेन अभिदुद्राव मारुतात्मजम् आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
जृम्भितम् जृम्भ् pos=va,g=m,c=2,n=s,f=part
आलोक्य आलोकय् pos=vi
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
देवान्तकः देवान्तक pos=n,g=m,c=1,n=s
तदा तदा pos=i
परिघेन परिघ pos=n,g=m,c=3,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
मारुतात्मजम् मारुतात्मज pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s