Original

ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा ।तद्रावणसुतो धीमान्बिभेद निशितैः शरैः ॥ २० ॥

Segmented

ततस् चिक्षेप शैल-अग्रम् नीलः त्रिशिरस् तदा तद् रावण-सुतः धीमान् बिभेद निशितैः शरैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
शैल शैल pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
नीलः नील pos=n,g=m,c=1,n=s
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=4,n=s
तदा तदा pos=i
तद् तद् pos=n,g=n,c=2,n=s
रावण रावण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p