Original

आरूढो मेघसंकाशं वारणेन्द्रं महोदरः ।वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ २ ॥

Segmented

आरूढो मेघ-संकाशम् वारण-इन्द्रम् महोदरः वालिन्-पुत्रम् महा-वीर्यम् अभिदुद्राव वीर्यवान्

Analysis

Word Lemma Parse
आरूढो आरुह् pos=va,g=m,c=1,n=s,f=part
मेघ मेघ pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
वारण वारण pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s