Original

ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुंगवैः ।हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ॥ १९ ॥

Segmented

ततो ऽङ्गदम् परिक्षिप्तम् त्रिभिः नैरृत-पुङ्गवैः हनूमान् अपि विज्ञाय नीलः च अपि प्रतस्थतुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
परिक्षिप्तम् परिक्षिप् pos=va,g=m,c=2,n=s,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
नैरृत नैरृत pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अपि अपि pos=i
विज्ञाय विज्ञा pos=vi
नीलः नील pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
प्रतस्थतुः प्रस्था pos=v,p=3,n=d,l=lit