Original

समुत्पतन्तं त्रिशिरास्त्रिभिराशीविषोपमैः ।घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ १८ ॥

Segmented

समुत्पतन्तम् त्रिशिरस् त्रिभिः आशीविष-उपमैः घोरैः हरि-पत्युः पुत्रम् ललाटे ऽभिजघान ह

Analysis

Word Lemma Parse
समुत्पतन्तम् समुत्पत् pos=va,g=m,c=2,n=s,f=part
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
हरि हरि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
ऽभिजघान अभिहन् pos=v,p=3,n=s,l=lit
pos=i