Original

परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा ।जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ १७ ॥

Segmented

परिघ-अभिहतः च अपि वानर-इन्द्र-आत्मजः तदा जानुभ्याम् पतितो भूमौ पुनः एव उत्पपात ह

Analysis

Word Lemma Parse
परिघ परिघ pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
वानर वानर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तदा तदा pos=i
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
पुनः पुनर् pos=i
एव एव pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
pos=i