Original

अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली ।आविध्य परिघं घोरमाजघान तदाङ्गदम् ॥ १६ ॥

Segmented

अथ आश्वास्य महा-तेजाः कृच्छ्राद् देवान्तको बली आविध्य परिघम् घोरम् आजघान तदा अङ्गदम्

Analysis

Word Lemma Parse
अथ अथ pos=i
आश्वास्य आश्वासय् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
देवान्तको देवान्तक pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
आविध्य आव्यध् pos=vi
परिघम् परिघ pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s