Original

स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः ।लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ॥ १५ ॥

Segmented

स विह्वल्-सर्व-अङ्गः वात-उद्धतः इव द्रुमः लाक्षा-रस-सवर्णम् च सुस्राव रुधिरम् मुखात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विह्वल् विह्वल् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वात वात pos=n,comp=y
उद्धतः उद्धन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s
लाक्षा लाक्षा pos=n,comp=y
रस रस pos=n,comp=y
सवर्णम् सवर्ण pos=a,g=n,c=2,n=s
pos=i
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
मुखात् मुख pos=n,g=n,c=5,n=s