Original

विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः ।देवान्तकमभिद्रुत्य ताडयामास संयुगे ॥ १४ ॥

Segmented

विषाणम् च अस्य निष्कृष्य वालिन्-पुत्रः महा-बलः देवान्तकम् अभिद्रुत्य ताडयामास संयुगे

Analysis

Word Lemma Parse
विषाणम् विषाण pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
निष्कृष्य निष्कृष् pos=vi
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
देवान्तकम् देवान्तक pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s