Original

तलेन भृशमुत्पत्य जघानास्य महागजम् ।पेततुर्लोचने तस्य विननाद स वारणः ॥ १३ ॥

Segmented

तलेन भृशम् उत्पत्य जघान अस्य महा-गजम् पेततुः लोचने तस्य विननाद स वारणः

Analysis

Word Lemma Parse
तलेन तल pos=n,g=n,c=3,n=s
भृशम् भृशम् pos=i
उत्पत्य उत्पत् pos=vi
जघान हन् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
गजम् गज pos=n,g=m,c=2,n=s
पेततुः पत् pos=v,p=3,n=d,l=lit
लोचने लोचन pos=n,g=n,c=1,n=d
तस्य तद् pos=n,g=n,c=6,n=s
विननाद विनद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वारणः वारण pos=n,g=m,c=1,n=s