Original

स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः ।न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ १२ ॥

Segmented

स त्रिभिः नैरृत-श्रेष्ठेभिः युगपत् समभिद्रुतः न विव्यथे महा-तेजाः वालिन्-पुत्रः प्रतापवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
नैरृत नैरृत pos=n,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
युगपत् युगपद् pos=i
समभिद्रुतः समभिद्रु pos=va,g=m,c=1,n=s,f=part
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s