Original

देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम् ।उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ ११ ॥

Segmented

देवान्तकः च संक्रुद्धः परिघेण तदा अङ्गदम् उपगम्य अभिहत्य आशु व्यपचक्राम वेगवान्

Analysis

Word Lemma Parse
देवान्तकः देवान्तक pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
परिघेण परिघ pos=n,g=m,c=3,n=s
तदा तदा pos=i
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
उपगम्य उपगम् pos=vi
अभिहत्य अभिहन् pos=vi
आशु आशु pos=i
व्यपचक्राम व्यपक्रम् pos=v,p=3,n=s,l=lit
वेगवान् वेगवत् pos=a,g=m,c=1,n=s