Original

गजेन समभिद्रुत्य वालिपुत्रं महोदरः ।जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः ॥ १० ॥

Segmented

गजेन समभिद्रुत्य वालिन्-पुत्रम् महोदरः जघान उरसि संक्रुद्धः तोमरैः वज्र-संनिभैः

Analysis

Word Lemma Parse
गजेन गज pos=n,g=m,c=3,n=s
समभिद्रुत्य समभिद्रु pos=vi
वालिन् वालिन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तोमरैः तोमर pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p