Original

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः ।देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ १ ॥

Segmented

नरान्तकम् हतम् दृष्ट्वा चुक्रुशुः नैरृत-ऋषभाः देवान्तकः त्रिमूर्धा च पौलस्त्यः च महोदरः

Analysis

Word Lemma Parse
नरान्तकम् नरान्तक pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
नैरृत नैरृत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
देवान्तकः देवान्तक pos=n,g=m,c=1,n=s
त्रिमूर्धा त्रिमूर्धन् pos=n,g=m,c=1,n=s
pos=i
पौलस्त्यः पौलस्त्य pos=n,g=m,c=1,n=s
pos=i
महोदरः महोदर pos=n,g=m,c=1,n=s