Original

अथाङ्गदो राममनः प्रहर्षणं सुदुष्करं तं कृतवान्हि विक्रमम् ।विसिष्मिये सोऽप्यतिवीर्य विक्रमः पुनश्च युद्धे स बभूव हर्षितः ॥ ९० ॥

Segmented

अथ अङ्गदः राम-मनः-प्रहर्षणम् सु दुष्करम् तम् कृतवान् हि विक्रमम् विसिष्मिये सो अपि अतिवीर्य-विक्रमः पुनः च युद्धे स बभूव हर्षितः

Analysis

Word Lemma Parse
अथ अथ pos=i
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
मनः मनस् pos=n,comp=y
प्रहर्षणम् प्रहर्षण pos=a,g=m,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
विसिष्मिये विस्मि pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अतिवीर्य अतिवीर्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
हर्षितः हर्षय् pos=va,g=m,c=1,n=s,f=part