Original

श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ ।अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ ९ ॥

Segmented

श्रुत्वा त्रिशिरसो वाक्यम् देवान्तक-नरान्तकौ अतिकायः च तेजस्वी बभूवुः युद्ध-हर्षिताः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
त्रिशिरसो त्रिशिरस् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
देवान्तक देवान्तक pos=n,comp=y
नरान्तकौ नरान्तक pos=n,g=m,c=1,n=d
अतिकायः अतिकाय pos=n,g=m,c=1,n=s
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
युद्ध युद्ध pos=n,comp=y
हर्षिताः हर्षय् pos=va,g=m,c=1,n=p,f=part