Original

अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः ।बभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन संख्ये ॥ ८९ ॥

Segmented

अथ अन्तरिक्षे त्रिदश-उत्तमानाम् वनौकसाम् च एव महा-प्रणादः बभूव तस्मिन् निहते अग्र्य-वीरे नरान्तके वालिन्-सुतेन संख्ये

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
त्रिदश त्रिदश pos=n,comp=y
उत्तमानाम् उत्तम pos=a,g=m,c=6,n=p
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
प्रणादः प्रणाद pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
अग्र्य अग्र्य pos=a,comp=y
वीरे वीर pos=n,g=m,c=7,n=s
नरान्तके नरान्तक pos=n,g=m,c=7,n=s
वालिन् वालिन् pos=n,comp=y
सुतेन सुत pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s