Original

स मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालां वमञ्शोणितदिग्धगात्रः ।नरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः ॥ ८८ ॥

Segmented

स मुष्टि-निष्पिः-विभिद्-वक्षाः ज्वालाम् वमञ् शोणित-दिग्ध-गात्रः नरान्तको भूमि-तले पपात यथा अचलः वज्र-निपात-भग्नः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुष्टि मुष्टि pos=n,comp=y
निष्पिः निष्पिष् pos=va,comp=y,f=part
विभिद् विभिद् pos=va,comp=y,f=part
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
ज्वालाम् ज्वाला pos=n,g=f,c=2,n=s
वमञ् वम् pos=va,g=m,c=1,n=s,f=part
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
नरान्तको नरान्तक pos=n,g=m,c=1,n=s
भूमि भूमि pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
अचलः अचल pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
निपात निपात pos=n,comp=y
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part