Original

अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् ।निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥ ८७ ॥

Segmented

अथ अङ्गदः वज्र-समान-वेगम् संवर्त्य मुष्टिम् गिरि-शृङ्ग-कल्पम् निपातयामास तदा महात्मा नरान्तकस्य उरसि वालिन्-पुत्रः

Analysis

Word Lemma Parse
अथ अथ pos=i
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
समान समान pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
संवर्त्य संवर्तय् pos=vi
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
निपातयामास निपातय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
नरान्तकस्य नरान्तक pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s