Original

नरान्तकः क्रोधवशं जगाम हतं तुरगं पतितं निरीक्ष्य ।स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ ८५ ॥

Segmented

नरान्तकः क्रोध-वशम् जगाम हतम् तुरगम् पतितम् निरीक्ष्य स मुष्टिम् उद्यम्य महा-प्रभावः जघान शीर्षे युधि वालिन्-पुत्रम्

Analysis

Word Lemma Parse
नरान्तकः नरान्तक pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
हतम् हन् pos=va,g=m,c=2,n=s,f=part
तुरगम् तुरग pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
निरीक्ष्य निरीक्ष् pos=vi
तद् pos=n,g=m,c=1,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
महा महत् pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
शीर्षे शीर्ष pos=n,g=n,c=7,n=s
युधि युध् pos=n,g=f,c=7,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s