Original

निमग्नपादः स्फुटिताक्षि तारो निष्क्रान्तजिह्वोऽचलसंनिकाशः ।स तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा ॥ ८४ ॥

Segmented

निमज्ज्-पादः स्फुटित-अक्षि-तारः निष्क्रान्त-जिह्वः अचल-संनिकाशः स तस्य वाजी निपपात भूमौ तल-प्रहारेण विकीर्ण-मूर्धा

Analysis

Word Lemma Parse
निमज्ज् निमज्ज् pos=va,comp=y,f=part
पादः पाद pos=n,g=m,c=1,n=s
स्फुटित स्फुट् pos=va,comp=y,f=part
अक्षि अक्षि pos=n,comp=y
तारः तार pos=n,g=m,c=1,n=s
निष्क्रान्त निष्क्रम् pos=va,comp=y,f=part
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
अचल अचल pos=n,comp=y
संनिकाशः संनिकाश pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वाजी वाजिन् pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
तल तल pos=n,comp=y
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
विकीर्ण विकृ pos=va,comp=y,f=part
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s