Original

तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् ।तलं समुद्यम्य स वालिपुत्रस्तुरंगमस्याभिजघान मूर्ध्नि ॥ ८३ ॥

Segmented

तम् प्रासम् आलोक्य तदा विभग्नम् सुपर्ण-कृत्त-उरग-भोग-कल्पम् तलम् समुद्यम्य स वालिन्-पुत्रः तुरंगमस्य अभिजघान मूर्ध्नि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रासम् प्रास pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
तदा तदा pos=i
विभग्नम् विभञ्ज् pos=va,g=m,c=2,n=s,f=part
सुपर्ण सुपर्ण pos=n,comp=y
कृत्त कृत् pos=va,comp=y,f=part
उरग उरग pos=n,comp=y
भोग भोग pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
तलम् तल pos=n,g=m,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
तद् pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तुरंगमस्य तुरंगम pos=n,g=m,c=6,n=s
अभिजघान अभिहन् pos=v,p=3,n=s,l=lit
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s