Original

स प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज ।स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ ८२ ॥

Segmented

स प्रासम् आविध्य तदा अङ्गदाय समुज्ज्वलन्तम् सहसा उत्ससर्ज स वालिन्-पुत्र-उरसि वज्र-कल्पे बभूव भग्नो न्यपतत् च भूमौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रासम् प्रास pos=n,g=m,c=2,n=s
आविध्य आव्यध् pos=vi
तदा तदा pos=i
अङ्गदाय अङ्गद pos=n,g=m,c=4,n=s
समुज्ज्वलन्तम् समुज्ज्वल् pos=va,g=m,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
वज्र वज्र pos=n,comp=y
कल्पे कल्प pos=a,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
भग्नो भञ्ज् pos=va,g=m,c=1,n=s,f=part
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s