Original

अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः ।संदश्य दशनैरोष्ठं निश्वस्य च भुजंगवत् ॥ ८१ ॥

Segmented

अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः संदश्य दशनैः ओष्ठम् निश्वस्य च भुजङ्ग-वत्

Analysis

Word Lemma Parse
अङ्गदस्य अङ्गद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रचुक्रोध प्रक्रुध् pos=v,p=3,n=s,l=lit
नरान्तकः नरान्तक pos=n,g=m,c=1,n=s
संदश्य संदंश् pos=vi
दशनैः दशन pos=n,g=m,c=3,n=p
ओष्ठम् ओष्ठ pos=n,g=m,c=2,n=s
निश्वस्य निश्वस् pos=vi
pos=i
भुजङ्ग भुजंग pos=n,comp=y
वत् वत् pos=i