Original

तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि ।अस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि ॥ ८० ॥

Segmented

तिष्ठ किम् प्राकृतैः एभिः हरिभिः त्वम् करिष्यसि अस्मिन् वज्र-सम-स्पर्शे प्रासम् क्षिप मे उरसि

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
प्राकृतैः प्राकृत pos=a,g=m,c=3,n=p
एभिः इदम् pos=n,g=m,c=3,n=p
हरिभिः हरि pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
अस्मिन् इदम् pos=n,g=n,c=7,n=s
वज्र वज्र pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शे स्पर्श pos=n,g=n,c=7,n=s
प्रासम् प्रास pos=n,g=m,c=2,n=s
क्षिप क्षिप् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s