Original

श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः ।पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ ८ ॥

Segmented

श्रुत्वा त्रिशिरसो वाक्यम् रावणो राक्षस-अधिपः पुनः जातम् इव आत्मानम् मन्यते काल-चोदितः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
त्रिशिरसो त्रिशिरस् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
जातम् जन् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part