Original

निरायुधो महातेजाः केवलं नखदंष्ट्रवान् ।नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥ ७९ ॥

Segmented

निरायुधो महा-तेजाः केवलम् नख-दंष्ट्रवत् नरान्तकम् अभिक्रम्य वालिन्-पुत्रः ऽब्रवीद् वचः

Analysis

Word Lemma Parse
निरायुधो निरायुध pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
केवलम् केवलम् pos=i
नख नख pos=n,comp=y
दंष्ट्रवत् दंष्ट्रवत् pos=a,g=m,c=1,n=s
नरान्तकम् नरान्तक pos=n,g=m,c=2,n=s
अभिक्रम्य अभिक्रम् pos=vi
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s