Original

शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः ।रराजाङ्गदसंनद्धः सधातुरिव पर्वतः ॥ ७८ ॥

Segmented

शैल-संघात-संकाशः हरीणाम् उत्तमो ऽङ्गदः रराज अङ्गद-संनद्धः स धातुः इव पर्वतः

Analysis

Word Lemma Parse
शैल शैल pos=n,comp=y
संघात संघात pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
उत्तमो उत्तम pos=a,g=m,c=1,n=s
ऽङ्गदः अङ्गद pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
अङ्गद अङ्गद pos=n,comp=y
संनद्धः संनह् pos=va,g=m,c=1,n=s,f=part
pos=i
धातुः धातु pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s