Original

गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः ।क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ ७६ ॥

Segmented

गच्छ एनम् राक्षसम् वीर यो ऽसौ तुरगम् आस्थितः क्षोभयन्तम् हरि-बलम् क्षिप्रम् प्राणैः वियोजय

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
तुरगम् तुरग pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
क्षोभयन्तम् क्षोभय् pos=va,g=m,c=2,n=s,f=part
हरि हरि pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
वियोजय वियोजय् pos=v,p=2,n=s,l=lot