Original

अथोवाच महातेजाः सुग्रीवो वानराधिपः ।कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ ७५ ॥

Segmented

अथ उवाच महा-तेजाः सुग्रीवो वानर-अधिपः कुमारम् अङ्गदम् वीरम् शक्र-तुल्य-पराक्रमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s