Original

विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् ।नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥ ७३ ॥

Segmented

विप्रेक्षमाणः सुग्रीवो ददर्श हरि-वाहिनीम् नरान्तक-भय-त्रस्ताम् विद्रवन्तीम् इतस् ततस्

Analysis

Word Lemma Parse
विप्रेक्षमाणः विप्रेक्ष् pos=va,g=m,c=1,n=s,f=part
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
नरान्तक नरान्तक pos=n,comp=y
भय भय pos=n,comp=y
त्रस्ताम् त्रस् pos=va,g=f,c=2,n=s,f=part
विद्रवन्तीम् विद्रु pos=va,g=f,c=2,n=s,f=part
इतस् इतस् pos=i
ततस् ततस् pos=i