Original

वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् ।न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ ७० ॥

Segmented

वज्र-निष्पेष-सदृशम् प्रासस्य अभिनिपातनम् न शेकुः वानराः सोढुम् ते विनेदुः महा-स्वनम्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
निष्पेष निष्पेष pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
प्रासस्य प्रास pos=n,g=m,c=6,n=s
अभिनिपातनम् अभिनिपातन pos=n,g=n,c=2,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
वानराः वानर pos=n,g=m,c=1,n=p
सोढुम् सह् pos=vi
ते तद् pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s