Original

एकेनान्तककल्पेन प्रासेनादित्यतेजसा ।भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ ६९ ॥

Segmented

एकेन अन्तक-कल्पेन प्रासेन आदित्य-तेजसा भिन्नानि हरि-सैन्यानि निपेतुः धरणी-तले

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
अन्तक अन्तक pos=n,comp=y
कल्पेन कल्प pos=a,g=m,c=3,n=s
प्रासेन प्रास pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
भिन्नानि भिद् pos=va,g=n,c=1,n=p,f=part
हरि हरि pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s