Original

न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः ।उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ॥ ६८ ॥

Segmented

न शेकुः धावितुम् वीरा न स्थातुम् स्पन्दितुम् कुतः उत्पतन्तम् स्थितम् यान्तम् सर्वान् विव्याध वीर्यवान्

Analysis

Word Lemma Parse
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
धावितुम् धाव् pos=vi
वीरा वीर pos=n,g=m,c=1,n=p
pos=i
स्थातुम् स्था pos=vi
स्पन्दितुम् स्पन्द् pos=vi
कुतः कुतस् pos=i
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
यान्तम् या pos=va,g=m,c=2,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s