Original

दिक्षु सर्वासु बलवान्विचचार नरान्तकः ।प्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः ॥ ६७ ॥

Segmented

दिक्षु सर्वासु बलवान् विचचार नरान्तकः प्रमृद्नन् सर्वतो युद्धे प्रावृः-काले यथा अनिलः

Analysis

Word Lemma Parse
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
बलवान् बलवत् pos=a,g=m,c=1,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
नरान्तकः नरान्तक pos=n,g=m,c=1,n=s
प्रमृद्नन् प्रमृद् pos=va,g=m,c=1,n=s,f=part
सर्वतो सर्वतस् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रावृः प्रावृष् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
यथा यथा pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s