Original

यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः ।तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ ६४ ॥

Segmented

यावद् विक्रमितुम् बुद्धिम् चक्रुः प्लवग-पुंगवाः तावद् एतान् अतिक्रम्य निर्बिभेद नरान्तकः

Analysis

Word Lemma Parse
यावद् यावत् pos=i
विक्रमितुम् विक्रम् pos=vi
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
प्लवग प्लवग pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
तावद् तावत् pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
नरान्तकः नरान्तक pos=n,g=m,c=1,n=s