Original

स तस्य ददृशे मार्गो मांसशोणितकर्दमः ।पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ ६३ ॥

Segmented

स तस्य ददृशे मार्गो मांस-शोणित-कर्दमः पतितैः पर्वत-आकारैः वानरैः अभिसंवृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
मार्गो मार्ग pos=n,g=m,c=1,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
कर्दमः कर्दम pos=a,g=m,c=1,n=s
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
पर्वत पर्वत pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part