Original

स वानरान्सप्तशतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद ।एकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुंगवानाम् ॥ ६१ ॥

Segmented

स वानरान् सप्त-शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद एकः क्षणेन इन्द्र-रिपुः महात्मा जघान सैन्यम् हरि-पुंगवानाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
वीरः वीर pos=n,g=m,c=1,n=s
प्रासेन प्रास pos=n,g=m,c=3,n=s
दीप्तेन दीप् pos=va,g=m,c=3,n=s,f=part
विनिर्बिभेद विनिर्भिद् pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
रिपुः रिपु pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
हरि हरि pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p