Original

कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम् ।उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह ॥ ६ ॥

Segmented

कामम् तिष्ठ महा-राज निर्गमिष्यामि अहम् रणम् उद्धरिष्यामि ते शत्रून् गरुडः पन्नगान् इह

Analysis

Word Lemma Parse
कामम् कामम् pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
निर्गमिष्यामि निर्गम् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
रणम् रण pos=n,g=m,c=2,n=s
उद्धरिष्यामि उद्धृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
गरुडः गरुड pos=n,g=m,c=1,n=s
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
इह इह pos=i