Original

तस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वली मुखेषु ।निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥ ५९ ॥

Segmented

तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु निपात्यमानेषु च राक्षसेषु महा-ऋषयः देव-गणाः च नेदुः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
तुमुले तुमुल pos=a,g=m,c=7,n=s
विमर्दे विमर्द pos=n,g=m,c=7,n=s
प्रहृष्यमाणेषु प्रहृष् pos=va,g=m,c=7,n=p,f=part
वलीमुखेषु वलीमुख pos=n,g=m,c=7,n=p
निपात्यमानेषु निपातय् pos=va,g=m,c=7,n=p,f=part
pos=i
राक्षसेषु राक्षस pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
नेदुः नद् pos=v,p=3,n=p,l=lit