Original

विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे ।हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ॥ ५८ ॥

Segmented

विकीर्णैः पर्वत-अग्रैः च द्रुमैः छिन्नैः च संयुगे हतैः च कपि-रक्षोभिः दुर्गमा वसुधा अभवत्

Analysis

Word Lemma Parse
विकीर्णैः विकृ pos=va,g=n,c=3,n=p,f=part
पर्वत पर्वत pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
pos=i
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
हतैः हन् pos=va,g=n,c=3,n=p,f=part
pos=i
कपि कपि pos=n,comp=y
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
दुर्गमा दुर्गम pos=a,g=f,c=1,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan